Declension table of maryādā

Deva

FeminineSingularDualPlural
Nominativemaryādā maryāde maryādāḥ
Vocativemaryāde maryāde maryādāḥ
Accusativemaryādām maryāde maryādāḥ
Instrumentalmaryādayā maryādābhyām maryādābhiḥ
Dativemaryādāyai maryādābhyām maryādābhyaḥ
Ablativemaryādāyāḥ maryādābhyām maryādābhyaḥ
Genitivemaryādāyāḥ maryādayoḥ maryādānām
Locativemaryādāyām maryādayoḥ maryādāsu

Adverb -maryādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria