Declension table of maryāda

Deva

MasculineSingularDualPlural
Nominativemaryādaḥ maryādau maryādāḥ
Vocativemaryāda maryādau maryādāḥ
Accusativemaryādam maryādau maryādān
Instrumentalmaryādena maryādābhyām maryādaiḥ maryādebhiḥ
Dativemaryādāya maryādābhyām maryādebhyaḥ
Ablativemaryādāt maryādābhyām maryādebhyaḥ
Genitivemaryādasya maryādayoḥ maryādānām
Locativemaryāde maryādayoḥ maryādeṣu

Compound maryāda -

Adverb -maryādam -maryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria