Declension table of marutvatīya

Deva

MasculineSingularDualPlural
Nominativemarutvatīyaḥ marutvatīyau marutvatīyāḥ
Vocativemarutvatīya marutvatīyau marutvatīyāḥ
Accusativemarutvatīyam marutvatīyau marutvatīyān
Instrumentalmarutvatīyena marutvatīyābhyām marutvatīyaiḥ marutvatīyebhiḥ
Dativemarutvatīyāya marutvatīyābhyām marutvatīyebhyaḥ
Ablativemarutvatīyāt marutvatīyābhyām marutvatīyebhyaḥ
Genitivemarutvatīyasya marutvatīyayoḥ marutvatīyānām
Locativemarutvatīye marutvatīyayoḥ marutvatīyeṣu

Compound marutvatīya -

Adverb -marutvatīyam -marutvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria