Declension table of marutvat

Deva

MasculineSingularDualPlural
Nominativemarutvān marutvantau marutvantaḥ
Vocativemarutvan marutvantau marutvantaḥ
Accusativemarutvantam marutvantau marutvataḥ
Instrumentalmarutvatā marutvadbhyām marutvadbhiḥ
Dativemarutvate marutvadbhyām marutvadbhyaḥ
Ablativemarutvataḥ marutvadbhyām marutvadbhyaḥ
Genitivemarutvataḥ marutvatoḥ marutvatām
Locativemarutvati marutvatoḥ marutvatsu

Compound marutvat -

Adverb -marutvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria