Declension table of ?maruttaruṇī

Deva

FeminineSingularDualPlural
Nominativemaruttaruṇī maruttaruṇyau maruttaruṇyaḥ
Vocativemaruttaruṇi maruttaruṇyau maruttaruṇyaḥ
Accusativemaruttaruṇīm maruttaruṇyau maruttaruṇīḥ
Instrumentalmaruttaruṇyā maruttaruṇībhyām maruttaruṇībhiḥ
Dativemaruttaruṇyai maruttaruṇībhyām maruttaruṇībhyaḥ
Ablativemaruttaruṇyāḥ maruttaruṇībhyām maruttaruṇībhyaḥ
Genitivemaruttaruṇyāḥ maruttaruṇyoḥ maruttaruṇīnām
Locativemaruttaruṇyām maruttaruṇyoḥ maruttaruṇīṣu

Compound maruttaruṇi - maruttaruṇī -

Adverb -maruttaruṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria