Declension table of ?maruttama

Deva

MasculineSingularDualPlural
Nominativemaruttamaḥ maruttamau maruttamāḥ
Vocativemaruttama maruttamau maruttamāḥ
Accusativemaruttamam maruttamau maruttamān
Instrumentalmaruttamena maruttamābhyām maruttamaiḥ maruttamebhiḥ
Dativemaruttamāya maruttamābhyām maruttamebhyaḥ
Ablativemaruttamāt maruttamābhyām maruttamebhyaḥ
Genitivemaruttamasya maruttamayoḥ maruttamānām
Locativemaruttame maruttamayoḥ maruttameṣu

Compound maruttama -

Adverb -maruttamam -maruttamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria