Declension table of ?marutsuta

Deva

MasculineSingularDualPlural
Nominativemarutsutaḥ marutsutau marutsutāḥ
Vocativemarutsuta marutsutau marutsutāḥ
Accusativemarutsutam marutsutau marutsutān
Instrumentalmarutsutena marutsutābhyām marutsutaiḥ marutsutebhiḥ
Dativemarutsutāya marutsutābhyām marutsutebhyaḥ
Ablativemarutsutāt marutsutābhyām marutsutebhyaḥ
Genitivemarutsutasya marutsutayoḥ marutsutānām
Locativemarutsute marutsutayoḥ marutsuteṣu

Compound marutsuta -

Adverb -marutsutam -marutsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria