Declension table of ?maruta

Deva

MasculineSingularDualPlural
Nominativemarutaḥ marutau marutāḥ
Vocativemaruta marutau marutāḥ
Accusativemarutam marutau marutān
Instrumentalmarutena marutābhyām marutaiḥ marutebhiḥ
Dativemarutāya marutābhyām marutebhyaḥ
Ablativemarutāt marutābhyām marutebhyaḥ
Genitivemarutasya marutayoḥ marutānām
Locativemarute marutayoḥ maruteṣu

Compound maruta -

Adverb -marutam -marutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria