Declension table of ?marusthitā

Deva

FeminineSingularDualPlural
Nominativemarusthitā marusthite marusthitāḥ
Vocativemarusthite marusthite marusthitāḥ
Accusativemarusthitām marusthite marusthitāḥ
Instrumentalmarusthitayā marusthitābhyām marusthitābhiḥ
Dativemarusthitāyai marusthitābhyām marusthitābhyaḥ
Ablativemarusthitāyāḥ marusthitābhyām marusthitābhyaḥ
Genitivemarusthitāyāḥ marusthitayoḥ marusthitānām
Locativemarusthitāyām marusthitayoḥ marusthitāsu

Adverb -marusthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria