Declension table of ?marusthita

Deva

NeuterSingularDualPlural
Nominativemarusthitam marusthite marusthitāni
Vocativemarusthita marusthite marusthitāni
Accusativemarusthitam marusthite marusthitāni
Instrumentalmarusthitena marusthitābhyām marusthitaiḥ
Dativemarusthitāya marusthitābhyām marusthitebhyaḥ
Ablativemarusthitāt marusthitābhyām marusthitebhyaḥ
Genitivemarusthitasya marusthitayoḥ marusthitānām
Locativemarusthite marusthitayoḥ marusthiteṣu

Compound marusthita -

Adverb -marusthitam -marusthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria