Declension table of ?marupṛṣṭha

Deva

NeuterSingularDualPlural
Nominativemarupṛṣṭham marupṛṣṭhe marupṛṣṭhāni
Vocativemarupṛṣṭha marupṛṣṭhe marupṛṣṭhāni
Accusativemarupṛṣṭham marupṛṣṭhe marupṛṣṭhāni
Instrumentalmarupṛṣṭhena marupṛṣṭhābhyām marupṛṣṭhaiḥ
Dativemarupṛṣṭhāya marupṛṣṭhābhyām marupṛṣṭhebhyaḥ
Ablativemarupṛṣṭhāt marupṛṣṭhābhyām marupṛṣṭhebhyaḥ
Genitivemarupṛṣṭhasya marupṛṣṭhayoḥ marupṛṣṭhānām
Locativemarupṛṣṭhe marupṛṣṭhayoḥ marupṛṣṭheṣu

Compound marupṛṣṭha -

Adverb -marupṛṣṭham -marupṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria