Declension table of ?marundhava

Deva

MasculineSingularDualPlural
Nominativemarundhavaḥ marundhavau marundhavāḥ
Vocativemarundhava marundhavau marundhavāḥ
Accusativemarundhavam marundhavau marundhavān
Instrumentalmarundhavena marundhavābhyām marundhavaiḥ marundhavebhiḥ
Dativemarundhavāya marundhavābhyām marundhavebhyaḥ
Ablativemarundhavāt marundhavābhyām marundhavebhyaḥ
Genitivemarundhavasya marundhavayoḥ marundhavānām
Locativemarundhave marundhavayoḥ marundhaveṣu

Compound marundhava -

Adverb -marundhavam -marundhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria