Declension table of ?marudvipa

Deva

MasculineSingularDualPlural
Nominativemarudvipaḥ marudvipau marudvipāḥ
Vocativemarudvipa marudvipau marudvipāḥ
Accusativemarudvipam marudvipau marudvipān
Instrumentalmarudvipena marudvipābhyām marudvipaiḥ marudvipebhiḥ
Dativemarudvipāya marudvipābhyām marudvipebhyaḥ
Ablativemarudvipāt marudvipābhyām marudvipebhyaḥ
Genitivemarudvipasya marudvipayoḥ marudvipānām
Locativemarudvipe marudvipayoḥ marudvipeṣu

Compound marudvipa -

Adverb -marudvipam -marudvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria