Declension table of ?marudvega

Deva

MasculineSingularDualPlural
Nominativemarudvegaḥ marudvegau marudvegāḥ
Vocativemarudvega marudvegau marudvegāḥ
Accusativemarudvegam marudvegau marudvegān
Instrumentalmarudvegena marudvegābhyām marudvegaiḥ marudvegebhiḥ
Dativemarudvegāya marudvegābhyām marudvegebhyaḥ
Ablativemarudvegāt marudvegābhyām marudvegebhyaḥ
Genitivemarudvegasya marudvegayoḥ marudvegānām
Locativemarudvege marudvegayoḥ marudvegeṣu

Compound marudvega -

Adverb -marudvegam -marudvegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria