Declension table of marudvṛddhā

Deva

FeminineSingularDualPlural
Nominativemarudvṛddhā marudvṛddhe marudvṛddhāḥ
Vocativemarudvṛddhe marudvṛddhe marudvṛddhāḥ
Accusativemarudvṛddhām marudvṛddhe marudvṛddhāḥ
Instrumentalmarudvṛddhayā marudvṛddhābhyām marudvṛddhābhiḥ
Dativemarudvṛddhāyai marudvṛddhābhyām marudvṛddhābhyaḥ
Ablativemarudvṛddhāyāḥ marudvṛddhābhyām marudvṛddhābhyaḥ
Genitivemarudvṛddhāyāḥ marudvṛddhayoḥ marudvṛddhānām
Locativemarudvṛddhāyām marudvṛddhayoḥ marudvṛddhāsu

Adverb -marudvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria