Declension table of ?marudruma

Deva

MasculineSingularDualPlural
Nominativemarudrumaḥ marudrumau marudrumāḥ
Vocativemarudruma marudrumau marudrumāḥ
Accusativemarudrumam marudrumau marudrumān
Instrumentalmarudrumeṇa marudrumābhyām marudrumaiḥ marudrumebhiḥ
Dativemarudrumāya marudrumābhyām marudrumebhyaḥ
Ablativemarudrumāt marudrumābhyām marudrumebhyaḥ
Genitivemarudrumasya marudrumayoḥ marudrumāṇām
Locativemarudrume marudrumayoḥ marudrumeṣu

Compound marudruma -

Adverb -marudrumam -marudrumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria