Declension table of ?marudiṣṭa

Deva

MasculineSingularDualPlural
Nominativemarudiṣṭaḥ marudiṣṭau marudiṣṭāḥ
Vocativemarudiṣṭa marudiṣṭau marudiṣṭāḥ
Accusativemarudiṣṭam marudiṣṭau marudiṣṭān
Instrumentalmarudiṣṭena marudiṣṭābhyām marudiṣṭaiḥ marudiṣṭebhiḥ
Dativemarudiṣṭāya marudiṣṭābhyām marudiṣṭebhyaḥ
Ablativemarudiṣṭāt marudiṣṭābhyām marudiṣṭebhyaḥ
Genitivemarudiṣṭasya marudiṣṭayoḥ marudiṣṭānām
Locativemarudiṣṭe marudiṣṭayoḥ marudiṣṭeṣu

Compound marudiṣṭa -

Adverb -marudiṣṭam -marudiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria