Declension table of ?marudhanvan

Deva

MasculineSingularDualPlural
Nominativemarudhanvā marudhanvānau marudhanvānaḥ
Vocativemarudhanvan marudhanvānau marudhanvānaḥ
Accusativemarudhanvānam marudhanvānau marudhanvanaḥ
Instrumentalmarudhanvanā marudhanvabhyām marudhanvabhiḥ
Dativemarudhanvane marudhanvabhyām marudhanvabhyaḥ
Ablativemarudhanvanaḥ marudhanvabhyām marudhanvabhyaḥ
Genitivemarudhanvanaḥ marudhanvanoḥ marudhanvanām
Locativemarudhanvani marudhanvanoḥ marudhanvasu

Compound marudhanva -

Adverb -marudhanvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria