Declension table of marudhanvanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | marudhanvā | marudhanvānau | marudhanvānaḥ |
Vocative | marudhanvan | marudhanvānau | marudhanvānaḥ |
Accusative | marudhanvānam | marudhanvānau | marudhanvanaḥ |
Instrumental | marudhanvanā | marudhanvabhyām | marudhanvabhiḥ |
Dative | marudhanvane | marudhanvabhyām | marudhanvabhyaḥ |
Ablative | marudhanvanaḥ | marudhanvabhyām | marudhanvabhyaḥ |
Genitive | marudhanvanaḥ | marudhanvanoḥ | marudhanvanām |
Locative | marudhanvani | marudhanvanoḥ | marudhanvasu |