Declension table of ?marudhanva

Deva

MasculineSingularDualPlural
Nominativemarudhanvaḥ marudhanvau marudhanvāḥ
Vocativemarudhanva marudhanvau marudhanvāḥ
Accusativemarudhanvam marudhanvau marudhanvān
Instrumentalmarudhanvena marudhanvābhyām marudhanvaiḥ marudhanvebhiḥ
Dativemarudhanvāya marudhanvābhyām marudhanvebhyaḥ
Ablativemarudhanvāt marudhanvābhyām marudhanvebhyaḥ
Genitivemarudhanvasya marudhanvayoḥ marudhanvānām
Locativemarudhanve marudhanvayoḥ marudhanveṣu

Compound marudhanva -

Adverb -marudhanvam -marudhanvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria