Declension table of ?marudgaṇā

Deva

FeminineSingularDualPlural
Nominativemarudgaṇā marudgaṇe marudgaṇāḥ
Vocativemarudgaṇe marudgaṇe marudgaṇāḥ
Accusativemarudgaṇām marudgaṇe marudgaṇāḥ
Instrumentalmarudgaṇayā marudgaṇābhyām marudgaṇābhiḥ
Dativemarudgaṇāyai marudgaṇābhyām marudgaṇābhyaḥ
Ablativemarudgaṇāyāḥ marudgaṇābhyām marudgaṇābhyaḥ
Genitivemarudgaṇāyāḥ marudgaṇayoḥ marudgaṇānām
Locativemarudgaṇāyām marudgaṇayoḥ marudgaṇāsu

Adverb -marudgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria