Declension table of ?marudgaṇa

Deva

NeuterSingularDualPlural
Nominativemarudgaṇam marudgaṇe marudgaṇāni
Vocativemarudgaṇa marudgaṇe marudgaṇāni
Accusativemarudgaṇam marudgaṇe marudgaṇāni
Instrumentalmarudgaṇena marudgaṇābhyām marudgaṇaiḥ
Dativemarudgaṇāya marudgaṇābhyām marudgaṇebhyaḥ
Ablativemarudgaṇāt marudgaṇābhyām marudgaṇebhyaḥ
Genitivemarudgaṇasya marudgaṇayoḥ marudgaṇānām
Locativemarudgaṇe marudgaṇayoḥ marudgaṇeṣu

Compound marudgaṇa -

Adverb -marudgaṇam -marudgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria