Declension table of ?marudgaṇa

Deva

MasculineSingularDualPlural
Nominativemarudgaṇaḥ marudgaṇau marudgaṇāḥ
Vocativemarudgaṇa marudgaṇau marudgaṇāḥ
Accusativemarudgaṇam marudgaṇau marudgaṇān
Instrumentalmarudgaṇena marudgaṇābhyām marudgaṇaiḥ marudgaṇebhiḥ
Dativemarudgaṇāya marudgaṇābhyām marudgaṇebhyaḥ
Ablativemarudgaṇāt marudgaṇābhyām marudgaṇebhyaḥ
Genitivemarudgaṇasya marudgaṇayoḥ marudgaṇānām
Locativemarudgaṇe marudgaṇayoḥ marudgaṇeṣu

Compound marudgaṇa -

Adverb -marudgaṇam -marudgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria