Declension table of ?marudevā

Deva

FeminineSingularDualPlural
Nominativemarudevā marudeve marudevāḥ
Vocativemarudeve marudeve marudevāḥ
Accusativemarudevām marudeve marudevāḥ
Instrumentalmarudevayā marudevābhyām marudevābhiḥ
Dativemarudevāyai marudevābhyām marudevābhyaḥ
Ablativemarudevāyāḥ marudevābhyām marudevābhyaḥ
Genitivemarudevāyāḥ marudevayoḥ marudevānām
Locativemarudevāyām marudevayoḥ marudevāsu

Adverb -marudevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria