Declension table of ?maruddvīpavatī

Deva

FeminineSingularDualPlural
Nominativemaruddvīpavatī maruddvīpavatyau maruddvīpavatyaḥ
Vocativemaruddvīpavati maruddvīpavatyau maruddvīpavatyaḥ
Accusativemaruddvīpavatīm maruddvīpavatyau maruddvīpavatīḥ
Instrumentalmaruddvīpavatyā maruddvīpavatībhyām maruddvīpavatībhiḥ
Dativemaruddvīpavatyai maruddvīpavatībhyām maruddvīpavatībhyaḥ
Ablativemaruddvīpavatyāḥ maruddvīpavatībhyām maruddvīpavatībhyaḥ
Genitivemaruddvīpavatyāḥ maruddvīpavatyoḥ maruddvīpavatīnām
Locativemaruddvīpavatyām maruddvīpavatyoḥ maruddvīpavatīṣu

Compound maruddvīpavati - maruddvīpavatī -

Adverb -maruddvīpavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria