Declension table of ?marudāndola

Deva

MasculineSingularDualPlural
Nominativemarudāndolaḥ marudāndolau marudāndolāḥ
Vocativemarudāndola marudāndolau marudāndolāḥ
Accusativemarudāndolam marudāndolau marudāndolān
Instrumentalmarudāndolena marudāndolābhyām marudāndolaiḥ marudāndolebhiḥ
Dativemarudāndolāya marudāndolābhyām marudāndolebhyaḥ
Ablativemarudāndolāt marudāndolābhyām marudāndolebhyaḥ
Genitivemarudāndolasya marudāndolayoḥ marudāndolānām
Locativemarudāndole marudāndolayoḥ marudāndoleṣu

Compound marudāndola -

Adverb -marudāndolam -marudāndolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria