Declension table of ?marubhūtika

Deva

MasculineSingularDualPlural
Nominativemarubhūtikaḥ marubhūtikau marubhūtikāḥ
Vocativemarubhūtika marubhūtikau marubhūtikāḥ
Accusativemarubhūtikam marubhūtikau marubhūtikān
Instrumentalmarubhūtikena marubhūtikābhyām marubhūtikaiḥ marubhūtikebhiḥ
Dativemarubhūtikāya marubhūtikābhyām marubhūtikebhyaḥ
Ablativemarubhūtikāt marubhūtikābhyām marubhūtikebhyaḥ
Genitivemarubhūtikasya marubhūtikayoḥ marubhūtikānām
Locativemarubhūtike marubhūtikayoḥ marubhūtikeṣu

Compound marubhūtika -

Adverb -marubhūtikam -marubhūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria