Declension table of ?marubhūruha

Deva

MasculineSingularDualPlural
Nominativemarubhūruhaḥ marubhūruhau marubhūruhāḥ
Vocativemarubhūruha marubhūruhau marubhūruhāḥ
Accusativemarubhūruham marubhūruhau marubhūruhān
Instrumentalmarubhūruheṇa marubhūruhābhyām marubhūruhaiḥ marubhūruhebhiḥ
Dativemarubhūruhāya marubhūruhābhyām marubhūruhebhyaḥ
Ablativemarubhūruhāt marubhūruhābhyām marubhūruhebhyaḥ
Genitivemarubhūruhasya marubhūruhayoḥ marubhūruhāṇām
Locativemarubhūruhe marubhūruhayoḥ marubhūruheṣu

Compound marubhūruha -

Adverb -marubhūruham -marubhūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria