Declension table of ?marubhūmitva

Deva

NeuterSingularDualPlural
Nominativemarubhūmitvam marubhūmitve marubhūmitvāni
Vocativemarubhūmitva marubhūmitve marubhūmitvāni
Accusativemarubhūmitvam marubhūmitve marubhūmitvāni
Instrumentalmarubhūmitvena marubhūmitvābhyām marubhūmitvaiḥ
Dativemarubhūmitvāya marubhūmitvābhyām marubhūmitvebhyaḥ
Ablativemarubhūmitvāt marubhūmitvābhyām marubhūmitvebhyaḥ
Genitivemarubhūmitvasya marubhūmitvayoḥ marubhūmitvānām
Locativemarubhūmitve marubhūmitvayoḥ marubhūmitveṣu

Compound marubhūmitva -

Adverb -marubhūmitvam -marubhūmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria