Declension table of ?marubhūmi

Deva

FeminineSingularDualPlural
Nominativemarubhūmiḥ marubhūmī marubhūmayaḥ
Vocativemarubhūme marubhūmī marubhūmayaḥ
Accusativemarubhūmim marubhūmī marubhūmīḥ
Instrumentalmarubhūmyā marubhūmibhyām marubhūmibhiḥ
Dativemarubhūmyai marubhūmaye marubhūmibhyām marubhūmibhyaḥ
Ablativemarubhūmyāḥ marubhūmeḥ marubhūmibhyām marubhūmibhyaḥ
Genitivemarubhūmyāḥ marubhūmeḥ marubhūmyoḥ marubhūmīṇām
Locativemarubhūmyām marubhūmau marubhūmyoḥ marubhūmiṣu

Compound marubhūmi -

Adverb -marubhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria