Declension table of ?marubhauma

Deva

MasculineSingularDualPlural
Nominativemarubhaumaḥ marubhaumau marubhaumāḥ
Vocativemarubhauma marubhaumau marubhaumāḥ
Accusativemarubhaumam marubhaumau marubhaumān
Instrumentalmarubhaumeṇa marubhaumābhyām marubhaumaiḥ marubhaumebhiḥ
Dativemarubhaumāya marubhaumābhyām marubhaumebhyaḥ
Ablativemarubhaumāt marubhaumābhyām marubhaumebhyaḥ
Genitivemarubhaumasya marubhaumayoḥ marubhaumāṇām
Locativemarubhaume marubhaumayoḥ marubhaumeṣu

Compound marubhauma -

Adverb -marubhaumam -marubhaumāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria