Declension table of ?martyeṣita

Deva

MasculineSingularDualPlural
Nominativemartyeṣitaḥ martyeṣitau martyeṣitāḥ
Vocativemartyeṣita martyeṣitau martyeṣitāḥ
Accusativemartyeṣitam martyeṣitau martyeṣitān
Instrumentalmartyeṣitena martyeṣitābhyām martyeṣitaiḥ martyeṣitebhiḥ
Dativemartyeṣitāya martyeṣitābhyām martyeṣitebhyaḥ
Ablativemartyeṣitāt martyeṣitābhyām martyeṣitebhyaḥ
Genitivemartyeṣitasya martyeṣitayoḥ martyeṣitānām
Locativemartyeṣite martyeṣitayoḥ martyeṣiteṣu

Compound martyeṣita -

Adverb -martyeṣitam -martyeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria