Declension table of ?martyatvana

Deva

NeuterSingularDualPlural
Nominativemartyatvanam martyatvane martyatvanāni
Vocativemartyatvana martyatvane martyatvanāni
Accusativemartyatvanam martyatvane martyatvanāni
Instrumentalmartyatvanena martyatvanābhyām martyatvanaiḥ
Dativemartyatvanāya martyatvanābhyām martyatvanebhyaḥ
Ablativemartyatvanāt martyatvanābhyām martyatvanebhyaḥ
Genitivemartyatvanasya martyatvanayoḥ martyatvanānām
Locativemartyatvane martyatvanayoḥ martyatvaneṣu

Compound martyatvana -

Adverb -martyatvanam -martyatvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria