Declension table of ?martyamahita

Deva

MasculineSingularDualPlural
Nominativemartyamahitaḥ martyamahitau martyamahitāḥ
Vocativemartyamahita martyamahitau martyamahitāḥ
Accusativemartyamahitam martyamahitau martyamahitān
Instrumentalmartyamahitena martyamahitābhyām martyamahitaiḥ martyamahitebhiḥ
Dativemartyamahitāya martyamahitābhyām martyamahitebhyaḥ
Ablativemartyamahitāt martyamahitābhyām martyamahitebhyaḥ
Genitivemartyamahitasya martyamahitayoḥ martyamahitānām
Locativemartyamahite martyamahitayoḥ martyamahiteṣu

Compound martyamahita -

Adverb -martyamahitam -martyamahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria