Declension table of ?martyakṛta

Deva

NeuterSingularDualPlural
Nominativemartyakṛtam martyakṛte martyakṛtāni
Vocativemartyakṛta martyakṛte martyakṛtāni
Accusativemartyakṛtam martyakṛte martyakṛtāni
Instrumentalmartyakṛtena martyakṛtābhyām martyakṛtaiḥ
Dativemartyakṛtāya martyakṛtābhyām martyakṛtebhyaḥ
Ablativemartyakṛtāt martyakṛtābhyām martyakṛtebhyaḥ
Genitivemartyakṛtasya martyakṛtayoḥ martyakṛtānām
Locativemartyakṛte martyakṛtayoḥ martyakṛteṣu

Compound martyakṛta -

Adverb -martyakṛtam -martyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria