Declension table of ?martyakṛta

Deva

MasculineSingularDualPlural
Nominativemartyakṛtaḥ martyakṛtau martyakṛtāḥ
Vocativemartyakṛta martyakṛtau martyakṛtāḥ
Accusativemartyakṛtam martyakṛtau martyakṛtān
Instrumentalmartyakṛtena martyakṛtābhyām martyakṛtaiḥ martyakṛtebhiḥ
Dativemartyakṛtāya martyakṛtābhyām martyakṛtebhyaḥ
Ablativemartyakṛtāt martyakṛtābhyām martyakṛtebhyaḥ
Genitivemartyakṛtasya martyakṛtayoḥ martyakṛtānām
Locativemartyakṛte martyakṛtayoḥ martyakṛteṣu

Compound martyakṛta -

Adverb -martyakṛtam -martyakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria