Declension table of ?martyabhāva

Deva

MasculineSingularDualPlural
Nominativemartyabhāvaḥ martyabhāvau martyabhāvāḥ
Vocativemartyabhāva martyabhāvau martyabhāvāḥ
Accusativemartyabhāvam martyabhāvau martyabhāvān
Instrumentalmartyabhāvena martyabhāvābhyām martyabhāvaiḥ martyabhāvebhiḥ
Dativemartyabhāvāya martyabhāvābhyām martyabhāvebhyaḥ
Ablativemartyabhāvāt martyabhāvābhyām martyabhāvebhyaḥ
Genitivemartyabhāvasya martyabhāvayoḥ martyabhāvānām
Locativemartyabhāve martyabhāvayoḥ martyabhāveṣu

Compound martyabhāva -

Adverb -martyabhāvam -martyabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria