Declension table of ?martyāmṛta

Deva

NeuterSingularDualPlural
Nominativemartyāmṛtam martyāmṛte martyāmṛtāni
Vocativemartyāmṛta martyāmṛte martyāmṛtāni
Accusativemartyāmṛtam martyāmṛte martyāmṛtāni
Instrumentalmartyāmṛtena martyāmṛtābhyām martyāmṛtaiḥ
Dativemartyāmṛtāya martyāmṛtābhyām martyāmṛtebhyaḥ
Ablativemartyāmṛtāt martyāmṛtābhyām martyāmṛtebhyaḥ
Genitivemartyāmṛtasya martyāmṛtayoḥ martyāmṛtānām
Locativemartyāmṛte martyāmṛtayoḥ martyāmṛteṣu

Compound martyāmṛta -

Adverb -martyāmṛtam -martyāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria