Declension table of ?martabhojana

Deva

NeuterSingularDualPlural
Nominativemartabhojanam martabhojane martabhojanāni
Vocativemartabhojana martabhojane martabhojanāni
Accusativemartabhojanam martabhojane martabhojanāni
Instrumentalmartabhojanena martabhojanābhyām martabhojanaiḥ
Dativemartabhojanāya martabhojanābhyām martabhojanebhyaḥ
Ablativemartabhojanāt martabhojanābhyām martabhojanebhyaḥ
Genitivemartabhojanasya martabhojanayoḥ martabhojanānām
Locativemartabhojane martabhojanayoḥ martabhojaneṣu

Compound martabhojana -

Adverb -martabhojanam -martabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria