Declension table of ?marmavidāraṇa

Deva

NeuterSingularDualPlural
Nominativemarmavidāraṇam marmavidāraṇe marmavidāraṇāni
Vocativemarmavidāraṇa marmavidāraṇe marmavidāraṇāni
Accusativemarmavidāraṇam marmavidāraṇe marmavidāraṇāni
Instrumentalmarmavidāraṇena marmavidāraṇābhyām marmavidāraṇaiḥ
Dativemarmavidāraṇāya marmavidāraṇābhyām marmavidāraṇebhyaḥ
Ablativemarmavidāraṇāt marmavidāraṇābhyām marmavidāraṇebhyaḥ
Genitivemarmavidāraṇasya marmavidāraṇayoḥ marmavidāraṇānām
Locativemarmavidāraṇe marmavidāraṇayoḥ marmavidāraṇeṣu

Compound marmavidāraṇa -

Adverb -marmavidāraṇam -marmavidāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria