Declension table of ?marmavibhedinī

Deva

FeminineSingularDualPlural
Nominativemarmavibhedinī marmavibhedinyau marmavibhedinyaḥ
Vocativemarmavibhedini marmavibhedinyau marmavibhedinyaḥ
Accusativemarmavibhedinīm marmavibhedinyau marmavibhedinīḥ
Instrumentalmarmavibhedinyā marmavibhedinībhyām marmavibhedinībhiḥ
Dativemarmavibhedinyai marmavibhedinībhyām marmavibhedinībhyaḥ
Ablativemarmavibhedinyāḥ marmavibhedinībhyām marmavibhedinībhyaḥ
Genitivemarmavibhedinyāḥ marmavibhedinyoḥ marmavibhedinīnām
Locativemarmavibhedinyām marmavibhedinyoḥ marmavibhedinīṣu

Compound marmavibhedini - marmavibhedinī -

Adverb -marmavibhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria