Declension table of ?marmavibhedin

Deva

NeuterSingularDualPlural
Nominativemarmavibhedi marmavibhedinī marmavibhedīni
Vocativemarmavibhedin marmavibhedi marmavibhedinī marmavibhedīni
Accusativemarmavibhedi marmavibhedinī marmavibhedīni
Instrumentalmarmavibhedinā marmavibhedibhyām marmavibhedibhiḥ
Dativemarmavibhedine marmavibhedibhyām marmavibhedibhyaḥ
Ablativemarmavibhedinaḥ marmavibhedibhyām marmavibhedibhyaḥ
Genitivemarmavibhedinaḥ marmavibhedinoḥ marmavibhedinām
Locativemarmavibhedini marmavibhedinoḥ marmavibhediṣu

Compound marmavibhedi -

Adverb -marmavibhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria