Declension table of ?marmavibhedin

Deva

MasculineSingularDualPlural
Nominativemarmavibhedī marmavibhedinau marmavibhedinaḥ
Vocativemarmavibhedin marmavibhedinau marmavibhedinaḥ
Accusativemarmavibhedinam marmavibhedinau marmavibhedinaḥ
Instrumentalmarmavibhedinā marmavibhedibhyām marmavibhedibhiḥ
Dativemarmavibhedine marmavibhedibhyām marmavibhedibhyaḥ
Ablativemarmavibhedinaḥ marmavibhedibhyām marmavibhedibhyaḥ
Genitivemarmavibhedinaḥ marmavibhedinoḥ marmavibhedinām
Locativemarmavibhedini marmavibhedinoḥ marmavibhediṣu

Compound marmavibhedi -

Adverb -marmavibhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria