Declension table of ?marmaveditā

Deva

FeminineSingularDualPlural
Nominativemarmaveditā marmavedite marmaveditāḥ
Vocativemarmavedite marmavedite marmaveditāḥ
Accusativemarmaveditām marmavedite marmaveditāḥ
Instrumentalmarmaveditayā marmaveditābhyām marmaveditābhiḥ
Dativemarmaveditāyai marmaveditābhyām marmaveditābhyaḥ
Ablativemarmaveditāyāḥ marmaveditābhyām marmaveditābhyaḥ
Genitivemarmaveditāyāḥ marmaveditayoḥ marmaveditānām
Locativemarmaveditāyām marmaveditayoḥ marmaveditāsu

Adverb -marmaveditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria