Declension table of ?marmavedhitā

Deva

FeminineSingularDualPlural
Nominativemarmavedhitā marmavedhite marmavedhitāḥ
Vocativemarmavedhite marmavedhite marmavedhitāḥ
Accusativemarmavedhitām marmavedhite marmavedhitāḥ
Instrumentalmarmavedhitayā marmavedhitābhyām marmavedhitābhiḥ
Dativemarmavedhitāyai marmavedhitābhyām marmavedhitābhyaḥ
Ablativemarmavedhitāyāḥ marmavedhitābhyām marmavedhitābhyaḥ
Genitivemarmavedhitāyāḥ marmavedhitayoḥ marmavedhitānām
Locativemarmavedhitāyām marmavedhitayoḥ marmavedhitāsu

Adverb -marmavedhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria