Declension table of ?marmavedhin

Deva

NeuterSingularDualPlural
Nominativemarmavedhi marmavedhinī marmavedhīni
Vocativemarmavedhin marmavedhi marmavedhinī marmavedhīni
Accusativemarmavedhi marmavedhinī marmavedhīni
Instrumentalmarmavedhinā marmavedhibhyām marmavedhibhiḥ
Dativemarmavedhine marmavedhibhyām marmavedhibhyaḥ
Ablativemarmavedhinaḥ marmavedhibhyām marmavedhibhyaḥ
Genitivemarmavedhinaḥ marmavedhinoḥ marmavedhinām
Locativemarmavedhini marmavedhinoḥ marmavedhiṣu

Compound marmavedhi -

Adverb -marmavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria