Declension table of ?marmavedhin

Deva

MasculineSingularDualPlural
Nominativemarmavedhī marmavedhinau marmavedhinaḥ
Vocativemarmavedhin marmavedhinau marmavedhinaḥ
Accusativemarmavedhinam marmavedhinau marmavedhinaḥ
Instrumentalmarmavedhinā marmavedhibhyām marmavedhibhiḥ
Dativemarmavedhine marmavedhibhyām marmavedhibhyaḥ
Ablativemarmavedhinaḥ marmavedhibhyām marmavedhibhyaḥ
Genitivemarmavedhinaḥ marmavedhinoḥ marmavedhinām
Locativemarmavedhini marmavedhinoḥ marmavedhiṣu

Compound marmavedhi -

Adverb -marmavedhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria