Declension table of ?marmatāḍanā

Deva

FeminineSingularDualPlural
Nominativemarmatāḍanā marmatāḍane marmatāḍanāḥ
Vocativemarmatāḍane marmatāḍane marmatāḍanāḥ
Accusativemarmatāḍanām marmatāḍane marmatāḍanāḥ
Instrumentalmarmatāḍanayā marmatāḍanābhyām marmatāḍanābhiḥ
Dativemarmatāḍanāyai marmatāḍanābhyām marmatāḍanābhyaḥ
Ablativemarmatāḍanāyāḥ marmatāḍanābhyām marmatāḍanābhyaḥ
Genitivemarmatāḍanāyāḥ marmatāḍanayoḥ marmatāḍanānām
Locativemarmatāḍanāyām marmatāḍanayoḥ marmatāḍanāsu

Adverb -marmatāḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria