Declension table of ?marmatāḍana

Deva

NeuterSingularDualPlural
Nominativemarmatāḍanam marmatāḍane marmatāḍanāni
Vocativemarmatāḍana marmatāḍane marmatāḍanāni
Accusativemarmatāḍanam marmatāḍane marmatāḍanāni
Instrumentalmarmatāḍanena marmatāḍanābhyām marmatāḍanaiḥ
Dativemarmatāḍanāya marmatāḍanābhyām marmatāḍanebhyaḥ
Ablativemarmatāḍanāt marmatāḍanābhyām marmatāḍanebhyaḥ
Genitivemarmatāḍanasya marmatāḍanayoḥ marmatāḍanānām
Locativemarmatāḍane marmatāḍanayoḥ marmatāḍaneṣu

Compound marmatāḍana -

Adverb -marmatāḍanam -marmatāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria