Declension table of ?marmarībhūta

Deva

NeuterSingularDualPlural
Nominativemarmarībhūtam marmarībhūte marmarībhūtāni
Vocativemarmarībhūta marmarībhūte marmarībhūtāni
Accusativemarmarībhūtam marmarībhūte marmarībhūtāni
Instrumentalmarmarībhūtena marmarībhūtābhyām marmarībhūtaiḥ
Dativemarmarībhūtāya marmarībhūtābhyām marmarībhūtebhyaḥ
Ablativemarmarībhūtāt marmarībhūtābhyām marmarībhūtebhyaḥ
Genitivemarmarībhūtasya marmarībhūtayoḥ marmarībhūtānām
Locativemarmarībhūte marmarībhūtayoḥ marmarībhūteṣu

Compound marmarībhūta -

Adverb -marmarībhūtam -marmarībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria