Declension table of ?marmarībhūta

Deva

MasculineSingularDualPlural
Nominativemarmarībhūtaḥ marmarībhūtau marmarībhūtāḥ
Vocativemarmarībhūta marmarībhūtau marmarībhūtāḥ
Accusativemarmarībhūtam marmarībhūtau marmarībhūtān
Instrumentalmarmarībhūtena marmarībhūtābhyām marmarībhūtaiḥ marmarībhūtebhiḥ
Dativemarmarībhūtāya marmarībhūtābhyām marmarībhūtebhyaḥ
Ablativemarmarībhūtāt marmarībhūtābhyām marmarībhūtebhyaḥ
Genitivemarmarībhūtasya marmarībhūtayoḥ marmarībhūtānām
Locativemarmarībhūte marmarībhūtayoḥ marmarībhūteṣu

Compound marmarībhūta -

Adverb -marmarībhūtam -marmarībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria